Original

स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः ।ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ॥ १२ ॥

Segmented

स्व-दार-निरतः दान्तो हि अनसूयुः जित-इन्द्रियः ऋत्विज्-पुरोहित-आचार्यैः मातुल-अतिथि-संश्रितैः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्यैः आचार्य pos=n,g=m,c=3,n=p
मातुल मातुल pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
संश्रितैः संश्रि pos=va,g=m,c=3,n=p,f=part