Original

विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ।अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् ।भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥ ११ ॥

Segmented

विघस-आशी भवेत् नित्यम् नित्यम् च अमृत-भोजनः अमृतम् यज्ञ-शेषम् स्याद् भोजनम् हविषा समम् भृत्य-शेषम् तु यो ऽश्नाति तम् आहुः विघस-आशिनम्

Analysis

Word Lemma Parse
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
pos=i
अमृत अमृत pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भोजनम् भोजन pos=n,g=n,c=1,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
भृत्य भृत्य pos=n,comp=y
शेषम् शेष pos=n,g=n,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽश्नाति अश् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
विघस विघस pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s