Original

संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते ।तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ १० ॥

Segmented

संविभागो ऽत्र भूतानाम् सर्वेषाम् एव शिष्यते तथा एव अपचमानेभ्यः प्रदेयम् गृहमेधिना

Analysis

Word Lemma Parse
संविभागो संविभाग pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
एव एव pos=i
शिष्यते शिष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
अपचमानेभ्यः अपचमान pos=a,g=m,c=4,n=p
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
गृहमेधिना गृहमेधिन् pos=n,g=m,c=3,n=s