Original

व्यास उवाच ।द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् ।धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः ॥ १ ॥

Segmented

व्यास उवाच द्वितीयम् आयुषो भागम् गृहमेधी गृहे वसेत् धर्म-लब्धैः युतो दारैः अग्नीन् उत्पाद्य सु व्रतः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
आयुषो आयुस् pos=n,g=n,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
गृहमेधी गृहमेधिन् pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
लब्धैः लभ् pos=va,g=m,c=3,n=p,f=part
युतो युत pos=a,g=m,c=1,n=s
दारैः दार pos=n,g=m,c=3,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
उत्पाद्य उत्पादय् pos=vi
सु सु pos=i
व्रतः व्रत pos=n,g=m,c=1,n=s