Original

निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे ।अरण्ये विचरैकाकी येन केनचिदाशितः ॥ ९ ॥

Segmented

निःस्तुतिः निर्नमस्कारः परित्यज्य शुभ-अशुभे अरण्ये विचर एकाकी येन केनचिद् आशितः

Analysis

Word Lemma Parse
निःस्तुतिः निःस्तुति pos=a,g=m,c=1,n=s
निर्नमस्कारः निर्नमस्कार pos=a,g=m,c=1,n=s
परित्यज्य परित्यज् pos=vi
शुभ शुभ pos=a,comp=y
अशुभे अशुभ pos=a,g=n,c=2,n=d
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विचर विचर् pos=v,p=2,n=s,l=lot
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
केनचिद् कश्चित् pos=n,g=n,c=3,n=s
आशितः आशय् pos=va,g=m,c=1,n=s,f=part