Original

वने मूलफलाशी च तप्यन्सुविपुलं तपः ।पुण्यायतनचारी च भूतानामविहिंसकः ॥ ७ ॥

Segmented

वने मूल-फल-आशी च तप्यन् सु विपुलम् तपः पुण्य-आयतन-चारी च भूतानाम् अविहिंसकः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
pos=i
तप्यन् तप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
पुण्य पुण्य pos=a,comp=y
आयतन आयतन pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अविहिंसकः अविहिंसक pos=a,g=m,c=1,n=s