Original

ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः ।आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि ॥ ६ ॥

Segmented

ब्रह्मचर्येण वै लोकाञ् जयन्ति परम-ऋषयः आत्मनः च हृदि श्रेयः तु अन्विच्छ मनसा आत्मनि

Analysis

Word Lemma Parse
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
वै वै pos=i
लोकाञ् लोक pos=n,g=m,c=2,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
तु तु pos=i
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
मनसा मनस् pos=n,g=n,c=3,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s