Original

लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् ।कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः ॥ ४ ॥

Segmented

लोक-वृत्तान्त-तत्त्व-ज्ञः पूतो ऽहम् गुरु-शासनात् कृत्वा बुद्धिम् वियुज्-आत्मा त्यक्ष्यामि आत्मानम् अव्यथः

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पूतो पू pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
गुरु गुरु pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
कृत्वा कृ pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
वियुज् वियुज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्यथः अव्यथ pos=a,g=m,c=1,n=s