Original

वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च ।कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥ ३ ॥

Segmented

वेदे वचनम् उक्तम् तु कुरु कर्म त्यज इति च कथम् एतद् विजानीयाम् तत् च व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
वेदे वेद pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
विजानीयाम् विज्ञा pos=v,p=1,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
pos=i
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat