Original

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः ।द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् ॥ २९ ॥

Segmented

धर्म-लब्धैः युतो दारैः अग्नीन् उत्पाद्य धर्मतः द्वितीयम् आयुषो भागम् गृहमेधिन्-व्रती भवेत्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
लब्धैः लभ् pos=va,g=m,c=3,n=p,f=part
युतो युत pos=a,g=m,c=1,n=s
दारैः दार pos=n,g=m,c=3,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
उत्पाद्य उत्पादय् pos=vi
धर्मतः धर्म pos=n,g=m,c=5,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
आयुषो आयुस् pos=n,g=n,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
गृहमेधिन् गृहमेधिन् pos=n,comp=y
व्रती व्रतिन् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin