Original

वेदव्रतोपवासेन चतुर्थे चायुषो गते ।गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि ॥ २८ ॥

Segmented

वेद-व्रत-उपवासेन चतुर्थे च आयुषः गते गुरवे दक्षिणाम् दत्त्वा समावर्तेद् यथाविधि

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
उपवासेन उपवास pos=n,g=m,c=3,n=s
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
गुरवे गुरु pos=n,g=m,c=4,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
समावर्तेद् समावृत् pos=v,p=3,n=s,l=vidhilin
यथाविधि यथाविधि pos=i