Original

स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ।आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा ॥ २७ ॥

Segmented

स एवम् गुरवे प्रीतिम् उपहृत्य यथाबलम् आश्रमेषु आश्रमेषु एवम् शिष्यो वर्तेत कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
गुरवे गुरु pos=n,g=m,c=4,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
उपहृत्य उपहृ pos=vi
यथाबलम् यथाबलम् pos=i
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
शिष्यो शिष्य pos=n,g=m,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
कर्मणा कर्मन् pos=n,g=n,c=3,n=s