Original

ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः ।तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ॥ २६ ॥

Segmented

ये केचिद् विस्तरेण उक्ताः नियमा ब्रह्मचारिणः तान् सर्वान् अनुगृह्णीयाद् भवेत् च अनपगः गुरोः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
नियमा नियम pos=n,g=m,c=1,n=p
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुगृह्णीयाद् अनुग्रह् pos=v,p=3,n=s,l=vidhilin
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अनपगः अनपग pos=a,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=5,n=s