Original

यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते ।सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ॥ २५ ॥

Segmented

यान् तु गन्धान् रसान् वा अपि ब्रह्मचारी न सेवते सेवेत तान् समावृत्त इति धर्मेषु निश्चयः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
तु तु pos=i
गन्धान् गन्ध pos=n,g=m,c=2,n=p
रसान् रस pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
समावृत्त समावृत् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
निश्चयः निश्चय pos=n,g=m,c=1,n=s