Original

इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् ।कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ॥ २४ ॥

Segmented

इति सर्वम् अनुज्ञाप्य निवेद्य गुरवे धनम् कुर्यात् कृत्वा च तत् सर्वम् आख्येयम् गुरवे पुनः

Analysis

Word Lemma Parse
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
निवेद्य निवेदय् pos=vi
गुरवे गुरु pos=n,g=m,c=4,n=s
धनम् धन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कृत्वा कृ pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्येयम् आख्या pos=va,g=n,c=1,n=s,f=krtya
गुरवे गुरु pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i