Original

अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति ।इदं करिष्ये भगवन्निदं चापि कृतं मया ॥ २३ ॥

Segmented

अभिवाद्य गुरुम् ब्रूयाद् अधीष्व भगवन्न् इति इदम् करिष्ये भगवन्न् इदम् च अपि कृतम् मया

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अधीष्व अधी pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s