Original

उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ।दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥ २२ ॥

Segmented

उत्तानाभ्याम् च पाणिभ्याम् पादौ अस्य मृदु स्पृशेत् दक्षिणम् दक्षिणेन एव सव्यम् सव्येन पीडयेत्

Analysis

Word Lemma Parse
उत्तानाभ्याम् उत्तान pos=a,g=m,c=3,n=d
pos=i
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
पादौ पाद pos=n,g=m,c=2,n=d
अस्य इदम् pos=n,g=m,c=6,n=s
मृदु मृदु pos=a,g=n,c=2,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
सव्यम् सव्य pos=a,g=m,c=2,n=s
सव्येन सव्य pos=a,g=m,c=3,n=s
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin