Original

नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् ।न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥ २१ ॥

Segmented

न अभुक्तवत् च अश्नीयात् अपीतवति नो पिबेत् न तिष्ठति तथा आसीत न असुप्ते प्रस्वपेत च

Analysis

Word Lemma Parse
pos=i
अभुक्तवत् अभुक्तवत् pos=a,g=m,c=7,n=s
pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
अपीतवति अपीतवत् pos=a,g=m,c=7,n=s
नो नो pos=i
पिबेत् पा pos=v,p=3,n=s,l=vidhilin
pos=i
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
pos=i
असुप्ते असुप्त pos=a,g=m,c=7,n=s
प्रस्वपेत प्रस्वप् pos=v,p=3,n=s,l=vidhilin
pos=i