Original

शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः ।चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥ २० ॥

Segmented

शुचिः दक्षो गुण-उपेतः ब्रूयाद् इषुः चक्षुषा गुरुम् अव्यग्रो निरीक्षेत जित-इन्द्रियः

Analysis

Word Lemma Parse
शुचिः शुचि pos=a,g=m,c=1,n=s
दक्षो दक्ष pos=a,g=m,c=1,n=s
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
इषुः इषु pos=n,g=m,c=1,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
निरीक्षेत निरीक्ष् pos=v,p=3,n=s,l=vidhilin
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s