Original

भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् ।यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् ॥ २ ॥

Segmented

भूय एव तु लोके ऽस्मिन् सत्-वृत्तिम् वृत्ति-हैतुकीम् यया सन्तः प्रवर्तन्ते तद् इच्छामि अनुवर्णितम्

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सत् सत् pos=a,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वृत्ति वृत्ति pos=n,comp=y
हैतुकीम् हैतुक pos=a,g=f,c=2,n=s
यया यद् pos=n,g=f,c=3,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अनुवर्णितम् अनुवर्णय् pos=va,g=n,c=2,n=s,f=part