Original

कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः ।किंकरः सर्वकारी च सर्वकर्मसु कोविदः ॥ १९ ॥

Segmented

कृतम् इति एव तत् सर्वम् कृत्वा तिष्ठेत पार्श्वतः किंकरः सर्व-कारी च सर्व-कर्मसु कोविदः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
पार्श्वतः पार्श्वतस् pos=i
किंकरः किंकर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
कोविदः कोविद pos=a,g=m,c=1,n=s