Original

जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि ।यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥ १८ ॥

Segmented

जघन्य-शायी पूर्वम् स्याद् उत्थायी गुरु-वेश्मनि यत् च शिष्येण कर्तव्यम् कार्यम् दासेन वा पुनः

Analysis

Word Lemma Parse
जघन्य जघन्य pos=a,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उत्थायी उत्थायिन् pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
शिष्येण शिष्य pos=n,g=m,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कार्यम् कार्य pos=n,g=n,c=1,n=s
दासेन दास pos=n,g=m,c=3,n=s
वा वा pos=i
पुनः पुनर् pos=i