Original

कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता ।दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् ॥ १७ ॥

Segmented

कर्म-अतिरेकेन गुरोः अध्येतव्यम् बुभूषता दक्षिणो न अपवादी स्याद् आहूतो गुरुम् आश्रयेत्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
अतिरेकेन अतिरेक pos=n,g=m,c=3,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
अध्येतव्यम् अधी pos=va,g=n,c=1,n=s,f=krtya
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
pos=i
अपवादी अपवादिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin