Original

आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः ।गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥ १६ ॥

Segmented

आयुषः तु चतुः-भागम् ब्रह्मचारी अनसूयकः गुरौ वा गुरु-पुत्रे वा वसेद् धर्म-अर्थ-कोविदः

Analysis

Word Lemma Parse
आयुषः आयुस् pos=n,g=n,c=6,n=s
तु तु pos=i
चतुः चतुर् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
वा वा pos=i
गुरु गुरु pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
वा वा pos=i
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s