Original

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता ।एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥ १५ ॥

Segmented

चतुष्पदी हि निःश्रेणी ब्रह्मणि एषा प्रतिष्ठिता एताम् आश्रित्य निःश्रेणीम् ब्रह्म-लोके महीयते

Analysis

Word Lemma Parse
चतुष्पदी चतुष्पद pos=a,g=f,c=1,n=s
हि हि pos=i
निःश्रेणी निःश्रेणी pos=n,g=f,c=1,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=m,c=7,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
एताम् एतद् pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
निःश्रेणीम् निःश्रेणी pos=n,g=f,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat