Original

एको य आश्रमानेताननुतिष्ठेद्यथाविधि ।अकामद्वेषसंयुक्तः स परत्र महीयते ॥ १४ ॥

Segmented

एको य आश्रमान् एतान् अनुतिष्ठेद् यथाविधि अकाम-द्वेष-संयुक्तः स परत्र महीयते

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अनुतिष्ठेद् अनुष्ठा pos=v,p=3,n=s,l=vidhilin
यथाविधि यथाविधि pos=i
अकाम अकाम pos=a,comp=y
द्वेष द्वेष pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
परत्र परत्र pos=i
महीयते महीय् pos=v,p=3,n=s,l=lat