Original

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥ १३ ॥

Segmented

गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः यथा उक्त-कारिणः सर्वे गच्छन्ति परमाम् गतिम्

Analysis

Word Lemma Parse
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
कारिणः कारिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s