Original

भीष्म उवाच ।इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ।ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥ १२ ॥

Segmented

भीष्म उवाच इति उक्तवान् प्रत्युवाच इदम् गन्धवत्याः सुतः सुतम् ऋषिः तत् पूजयन् वाक्यम् पुत्रस्य अमित-तेजसः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
गन्धवत्याः गन्धवती pos=n,g=f,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s