Original

इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे ।कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥ ११ ॥

Segmented

इति एतत् श्रोतुम् इच्छामि भगवान् प्रब्रवीतु मे कर्मणाम् अविरोधेन कथम् एतत् प्रवर्तते

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat