Original

शुक उवाच ।यदिदं वेदवचनं लोकवादे विरुध्यते ।प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ॥ १० ॥

Segmented

शुक उवाच यद् इदम् वेद-वचनम् लोक-वादे विरुध्यते प्रमाणे च अप्रमाणे च विरुद्धे शास्त्र-ता कुतः

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
वादे वाद pos=n,g=m,c=7,n=s
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
प्रमाणे प्रमाण pos=n,g=n,c=7,n=s
pos=i
अप्रमाणे अप्रमाण pos=n,g=n,c=7,n=s
pos=i
विरुद्धे विरुध् pos=va,g=n,c=7,n=s,f=part
शास्त्र शास्त्र pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i