Original

शुक उवाच ।क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च ।बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् ॥ १ ॥

Segmented

शुक उवाच क्षरात् प्रभृति यः सर्गः स गुणानि इन्द्रियाणि च बुद्धि-ऐश्वर्य-अभिसर्ग-अर्थम् यद् ध्यानम् च आत्मनः शुभम्

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षरात् क्षर pos=a,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
यः यद् pos=n,g=m,c=1,n=s
सर्गः सर्ग pos=n,g=m,c=1,n=s
pos=i
गुणानि गुण pos=n,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
बुद्धि बुद्धि pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
अभिसर्ग अभिसर्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s