Original

कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः ।तेन ते देहजालानि रमयन्त उपासते ॥ ९ ॥

Segmented

कर्म तु एके प्रशंसन्ति सु अल्पबुद्धितराः नराः तेन ते देह-जालानि रमयन्त उपासते

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
तु तु pos=i
एके एक pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सु सु pos=i
अल्पबुद्धितराः अल्पबुद्धितर pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
देह देह pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
रमयन्त रमय् pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=p,l=lat