Original

कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः ॥ ८ ॥

Segmented

कर्मणा जायते प्रेत्य मूर्तिमान् षोडश-आत्मकः विद्यया जायते नित्यम् अव्ययो हि अव्यय-आत्मकः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
जायते जन् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
षोडश षोडशन् pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
जायते जन् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
अव्ययो अव्यय pos=a,g=m,c=1,n=s
हि हि pos=i
अव्यय अव्यय pos=a,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s