Original

कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ७ ॥

Segmented

कर्मणा बध्यते जन्तुः विद्यया तु प्रमुच्यते तस्मात् कर्म न कुर्वन्ति यतयः पार-दर्शिनः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
तु तु pos=i
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
यतयः यति pos=n,g=m,c=1,n=p
पार पार pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p