Original

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः ॥ ६ ॥

Segmented

द्वौ इमौ अथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः प्रवृत्ति-लक्षणः धर्मो निवृत्तौ च सु भाषितः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
अथ अथ pos=i
पन्थानौ पथिन् pos=n,g=,c=1,n=d
यत्र यत्र pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
pos=i
सु सु pos=i
भाषितः भाष् pos=va,g=m,c=1,n=s,f=part