Original

अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत् ।तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥ ५ ॥

Segmented

अस्ति धर्म इति प्रोक्तम् न अस्ति इति अत्र एव यो वदेत् तस्य पक्षस्य सदृशम् इदम् मम भवेद् अथ

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
अत्र अत्र pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i