Original

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा ।शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम् ॥ ४ ॥

Segmented

याम् दिशम् विद्यया यान्ति याम् च गच्छन्ति कर्मणा शृणुष्व एकमनाः पुत्र गह्वरम् हि एतत् अन्तरम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
याम् यद् pos=n,g=f,c=2,n=s
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
गह्वरम् गह्वर pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=a,g=n,c=1,n=s