Original

भीष्म उवाच ।इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् ।कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥ ३ ॥

Segmented

भीष्म उवाच इति उक्तवान् प्रत्युवाच इदम् पराशर-सुतः सुतम् कर्म-विद्या-मयौ एतौ व्याख्यास्यामि क्षर-अक्षरौ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पराशर पराशर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,comp=y
विद्या विद्या pos=n,comp=y
मयौ मय pos=a,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
व्याख्यास्यामि व्याख्या pos=v,p=1,n=s,l=lrt
क्षर क्षर pos=a,comp=y
अक्षरौ अक्षर pos=a,g=m,c=2,n=d