Original

सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् ।ततः परं क्षेत्रविदो वदन्ति प्रावर्तयद्यो भुवनानि सप्त ॥ २० ॥

Segmented

स चेतनम् जीव-गुणम् वदन्ति स चेष्टते चेष्टयते च सर्वम् ततः परम् क्षेत्रविदो वदन्ति प्रावर्तयद् यो भुवनानि सप्त

Analysis

Word Lemma Parse
pos=i
चेतनम् चेतना pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
चेष्टते चेष्ट् pos=v,p=3,n=s,l=lat
चेष्टयते चेष्टय् pos=v,p=3,n=s,l=lat
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
ततः ततस् pos=i
परम् परम् pos=i
क्षेत्रविदो क्षेत्रविद् pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
प्रावर्तयद् प्रवर्तय् pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
भुवनानि भुवन pos=n,g=n,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s