Original

एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः ॥ २ ॥

Segmented

एतद् वै श्रोतुम् इच्छामि तद् भवान् प्रब्रवीतु मे एतत् तु अन्योन्य-वैरूप्ये वर्तते प्रतिकूलतः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वै वै pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
अन्योन्य अन्योन्य pos=n,comp=y
वैरूप्ये वैरूप्य pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
प्रतिकूलतः प्रतिकूल pos=a,g=n,c=5,n=s