Original

तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ।जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ १९ ॥

Segmented

तमो रजः च सत्त्वम् च विद्धि जीव-गुणान् इमान् जीवम् आत्म-गुणम् विद्याद् आत्मानम् परमात्मनः

Analysis

Word Lemma Parse
तमो तमस् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
जीव जीव pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
जीवम् जीव pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परमात्मनः परमात्मन् pos=n,g=m,c=6,n=s