Original

देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे ।क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम् ॥ १८ ॥

Segmented

देवो यः संश्रितः तस्मिन् अप् बिन्दुः इव पुष्करे क्षेत्रज्ञम् तम् विजानीयात् नित्यम् त्याग-जित-आत्मकम्

Analysis

Word Lemma Parse
देवो देव pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
अप् अप् pos=i
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
इव इव pos=i
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विजानीयात् विज्ञा pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
त्याग त्याग pos=n,comp=y
जित जि pos=va,comp=y,f=part
आत्मकम् आत्मक pos=a,g=m,c=2,n=s