Original

एकादशविकारात्मा कलासंभारसंभृतः ।मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम् ॥ १७ ॥

Segmented

एकादश-विकार-आत्मा कला-संभार-संभृतः मूर्तिमान् इति तम् विद्धि तात कर्म-गुण-आत्मकम्

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,comp=y
विकार विकार pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कला कला pos=n,comp=y
संभार सम्भार pos=n,comp=y
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s