Original

तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते ।नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे ॥ १६ ॥

Segmented

तद् एतद् ऋषिणा प्रोक्तम् विस्तरेण अनुमीयते नवजम् शशिनम् दृष्ट्वा वक्रम् तन्तुम् इव अम्बरे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अनुमीयते अनुमा pos=v,p=3,n=s,l=lat
नवजम् नवज pos=a,g=m,c=2,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वक्रम् वक्र pos=a,g=m,c=2,n=s
तन्तुम् तन्तु pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s