Original

विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः ।विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् ॥ १५ ॥

Segmented

विद्या-मयः ऽन्यः पुरुषः तात कर्म-मयः ऽपरः विद्धि चन्द्रमसम् दर्शे सूक्ष्मया कलया स्थितम्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽपरः अपर pos=n,g=m,c=1,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
चन्द्रमसम् चन्द्रमस् pos=n,g=m,c=2,n=s
दर्शे दर्श pos=n,g=m,c=7,n=s
सूक्ष्मया सूक्ष्म pos=a,g=f,c=3,n=s
कलया कल pos=a,g=f,c=3,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part