Original

द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा ।समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ १४ ॥

Segmented

द्वंद्वैः यत्र न बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राः च सर्व-भूत-हिते रताः

Analysis

Word Lemma Parse
द्वंद्वैः द्वंद्व pos=n,g=n,c=3,n=p
यत्र यत्र pos=i
pos=i
बाध्यन्ते बाध् pos=v,p=3,n=p,l=lat
मानसेन मानस pos=a,g=n,c=3,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
समाः सम pos=n,g=m,c=1,n=p
सर्वत्र सर्वत्र pos=i
मैत्राः मैत्र pos=a,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part