Original

कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ ।विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ ११ ॥

Segmented

कर्मणः फलम् आप्नोति सुख-दुःखे भव-अभवौ विद्यया तद् अवाप्नोति यत्र गत्वा न शोचति

Analysis

Word Lemma Parse
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=2,n=d
विद्यया विद्या pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
गत्वा गम् pos=vi
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat