Original

ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥ १० ॥

Segmented

ये तु बुद्धिम् पराम् प्राप्ता धर्म-नैपुण्य-दर्शिनः न ते कर्म प्रशंसन्ति कूपम् नद्याम् पिबन्न् इव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
नैपुण्य नैपुण्य pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
कूपम् कूप pos=n,g=n,c=2,n=s
नद्याम् नदी pos=n,g=f,c=7,n=s
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i