Original

शुक उवाच ।यदिदं वेदवचनं कुरु कर्म त्यजेति च ।कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ १ ॥

Segmented

शुक उवाच यद् इदम् वेद-वचनम् कुरु कर्म त्यज इति च काम् दिशम् विद्यया यान्ति काम् च गच्छन्ति कर्मणा

Analysis

Word Lemma Parse
शुक शुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
काम् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
काम् pos=n,g=f,c=2,n=s
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s