Original

अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ।एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥ ७ ॥

Segmented

अप्रमादाद् भयम् जह्यात् लोभम् प्राज्ञ-उपसेवनात् एवम् एतान् योग-दोषान् जयेत् नित्यम् अतन्द्रितः

Analysis

Word Lemma Parse
अप्रमादाद् अप्रमाद pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
लोभम् लोभ pos=n,g=m,c=2,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
उपसेवनात् उपसेवन pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
योग योग pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
जयेत् जि pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s